Text series of DBTS
Amitabha-sūtra
아미타경
Shorter Sukhāvatīvyūha Sūtra
Buddha Pronounces the Sūtra of Amitābha Buddha
Reff.
장본 대조 범한본 아미타경 역주해 / 중앙승가대학교 불전국역연구원아미타경
Shorter Sukhāvatīvyūha Sūtra
Buddha Pronounces the Sūtra of Amitābha Buddha
Reff.
장본 대조 범한본 아미타경 역주해 / 중앙승가대학교 불전국역연구원namaḥ sarvajñāya evaṃ mayā śrutam ekasmin samaye bhagavāñ śrāvastyāṃ viharati sma jetavane ‘nāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdham ardhatrayodaśabhir bhikṣuśatair abhijñātābhijñātaiḥ sthavirair mahāśrāvakaiḥ sarvair arhadbhiḥ
일체지자에게 귀의합니다. 이와같이 나는 들었다. 한 때 세존께서는 슈라와스띠의 기수급고독원에서 위대한 비구승가 천이백오십인의 비구들과 함께 계셨다. [그들은] 저명한 장로들, 대성문들, 모두가 아라한들이다.
namaḥ<N.sg.nom. 귀명, 예경, 귀의 sarvajñāya<M.sg.dat. 일체지, 일체지자 evaṃ<adv. 여시 이와 같이 mayā<1.sg.ins. 나 śrutam<ppp. 듣다 ekasmin samaye<adv.한 때 bhagavāñ<bhagavān M.sg.nom. 세존 śrāvastyāṃ<F.sg.loc. 슈라와스띠 viharati<3.pres.sg. 머무르다 sma<ind. 실로, 과거의미부여(동사, 전치사, 접속사 뒤에 위치) Jetavane<N.sg.loc. 기원, 기수, 서다림 ‘nāthapiṇḍadasyārāme<anāthapiṇḍadasya(M.sg.gen. 급고독)-ārāme(<ārāma M. 원, 림,) 급고독원 mahatā<adj.sg.ins. 위대한, 많은, 큰 bhikṣusaṃghena<bhikṣu(M. 비구)-saṃgha(M. 승가) sārdham<adv. ~와 함께 ardhatrayodaśabhir bhikṣuśatair<ardha(M. half)-trayodaśabhir(num. 13) bhikṣu-śatair(num.100) M.sg.ins. 1250인의 비구
abhijñātābhijñātaiḥ<ppp. 저명한 sthavirair<M.pl.ins. 장로 mahāśrāvakaiḥ<M.pl.ins. 대성문 sarvair<M.sg.ins. 모든, 일체 arhadbhiḥ<M.pl.ins. 아라한
이른바 장로 샤리뿌뜨라, 마하마우드갈리야나, 마하까샤빠, 마하깝삐나, 마하까뜨야야나, 마하 꼬슈띠라, 레와따, 쭈다빤따까, 난다, 아난다, 라훌라, 가왐빠띠, 바라드와자, 깔로다인, 왁꿀라, 아니룻다, 그리고 이들과 다른 많은 대성문들 그리고 많은 보살마하살들
tad yathā mañjuśriyā ca kumārabhūtena ajitena ca bodhisattvena gadha-hastinā ca bodhisattvena nityodyuktena ca bodhisattvena anikṣiptadhureṇa ca bodhisattvena | etaiṣ cānyaiś ca saṃbahulair bodhisattvair mahāsattvaiḥ | śakreṇa ca devānām indreṇa brahmaṇā ca sahāṃpatinā | etaiś cānyaiś ca saṃbahulair devaputranayutaśatasahasraiḥ ||1||
이른바 만주슈리 법왕자, 아지따 보살, 간다하스띤 보살, 니뜨요드유끄따 보살, 아니끄시쁘따두라 보살, 그리고 이들과 다른 많은 보살 마하살들, 제석천 인드라, 사함빠띠 브라흐만, 그리고 다른 이들과 많은 백천나유타의 천자들[도 함께 하였다].